B 61-15 Ātmatattvaviveka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 61/15
Title: Ātmatattvaviveka
Dimensions: 29.5 x 13 cm x 106 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 4/1311
Remarks:


Reel No. B 61-15 Inventory No. 5363

Title Ātmatattvaviveka

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 29.2 x 12.7 cm

Folios 106

Lines per Folio 11

Foliation numbers in the right margins of verso ; marginal title is Bau. Śi. is in left and rama in right margins of verso

Place of Deposit NAK

Accession No. 4/1311

Manuscript Features

Twice filmed foll. 4,14,102,

One fol. is not foliated before 46

Excerpts

Beginning

śrīmahāgaṇapataye namaḥ

oṃ namassarvvabhūtāni viṣṭabhya paritiṣṭḥate

akhaṃḍānaṇdabodhāya pūrṇāpūrṇāya paramātmane 1

nirṇīyasāraṃ śāstrāṇāṃ tārkkikāṇāṃ śiromaṇi

ātmatatvavivekasya bhāvam udbhāyayat payam (!) 2

śiṣṭācārapariprāptābhimatakarmmāraṃbhasamayakattavyatākaṃ

kṛtam iṣṭadevatānamaskāraṃ śiṣyān śikṣayitum ādau nibadhnāti svāmyam ityādinā (fol. 1v1–4)

End

yata it, vacaso dhyānaparipākavirahadaśāyāṃ ca manaso nirddharmakāme bodhanakṣamatāvirahād iti tasyā iti paṃcamī nirvvāṇā, maparāhuṃ svayaṃ bhāgenā dṛṣṭaṃ kṣayād ityartha itye‥ tasyā nirvvāṇaṃ vinā yaṃ kālaviśeṣa sahitānu tatra vetyartha ityanye | vastutas tu navā ave yatyus kāmāya pattiḥ priyobhavatītyādineśvarā saṃbhavi dviyatvādhyānena jīvātmā--tyādi pratipatti ca----tāvadevo valvamṛtatvam ityuktaṃ, phalāvaśyaṃbhāvadyotanāya kāraṇoya kāryyopacārād darśanādir evāmṛtatvam ityuktaṃ, (fol. 106r11:106v3)

Microfilm Details

Reel No. B 61/15

Exposures 109

Used Copy Kathmandu

Type of Film positive

Catalogued by SD

Date 24-2-2004

Bibliography